शंकराष्टकम्

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।

कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १॥

चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् ।

कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २॥

कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।

संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३॥

कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।

विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४॥

त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् ।

लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे ॥ ५॥

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् ।

विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६॥

करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् ।

परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७॥

भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् ।

प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८॥

यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।

पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् ।

Post a Comment

0 Comments