१ शाम्भवोपाय १-२२
२ शाक्तोपाय १-१०
३ आणवोपाय १-४५
१ शाम्भवोपाय
चैतन्यमात्मा ॥ १॥
चैतन्यम् आत्मा
ज्ञानं बन्धः ॥ २॥
ज्ञानम् बन्धः
योनिवर्गः कलाशरीरम् ॥ ३॥
योनिवर्गः कलाशरीरम्
ज्ञानाधिष्ठानं मातृका ॥ ४॥
ज्ञान अधिष्ठानम् मातृका
उद्यमो भैरवः ॥ ५॥
उद्यमः भैरवः
शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥
शक्तिचक्र सन्धाने विश्व संहारः
जाग्रत्स्वप्नसुषुप्तिभेदे तुर्याभोग(संवित्)सम्भवः ॥ ७॥
जाग्रत् स्वप्न सुषुप्ति भेदे तुर्य आभोग(संवित्)सम्भवः
ज्ञानं जाग्रत् ॥ ८॥
ज्ञानम् जाग्रत्
स्वप्नो विकल्पाः ॥ ९॥
स्वप्नः विकल्पाः
अविवेको माया सौषुप्तम् ॥ १०॥
अविवेकः माया सौषुप्तम्
त्रितयभोक्ता वीरेशः ॥ ११॥
त्रितय भोक्ता वीरेशः
विस्मयो योगभूमिकाः ॥ १२॥
विस्मयः योग भूमिकाः
इच्छाशक्तिरुमा कुमारी ॥ १३॥
इच्छाशक्तिः उमा कुमारी
दृश्यं शरीरम् ॥ १४॥
दृश्यम् शरीरम्
हृदये चित्तसङ्घटाद्दृश्यस्वापदर्शनम् ॥ १५॥
हृदये चित्त सङ्घटात् दृश्य स्वाप दर्शनम्
शुद्धतत्त्वसन्धानाद्वापशौशक्तिः ॥ १६॥
शुद्धतत्त्व सन्धानात् वा अपशुशक्तिः
वितर्क आत्मज्ञानम् ॥ १७॥
वितर्कः आत्मज्ञानम्
लोकानन्दः समाधिसुखम् ॥ १८॥
लोकानन्दः समाधिसुखम्
शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९॥
शक्ति सन्धाने शरीर उत्पत्तिः
भूतसन्धान-भूतपृथक्त्व-विश्वसङ्घट्टाः ॥ २०॥
भूतसन्धान भूतपृथक्त्व विश्वसङ्घट्टाः
शुद्धविद्योदयाच्च्क्रेशत्वसिद्धिः ॥ २१॥
शुद्धविद्या उदयात् चक्रेशत्व सिद्धिः
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२॥
महाह्रद अनुसन्धानात् मन्त्रवीर्य अनुभवः
२ शाक्तोपाय
चित्तं मन्त्रः ॥ १॥
चित्तम् मन्त्रः
प्रयत्नः साधकः ॥ २॥
प्रयत्नः साधकः
विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३॥
विद्या शरीर सत्ता मन्त्ररहस्यम्
गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४॥
गर्भे चित्त विकासः अविशिष्ट विद्या स्वप्नः
विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ ५॥
विद्या समुत्थाने स्वाभाविके खेचरी शिवावस्था
गुरुरुपायः ॥ ६॥
गुरुः उपायः
मातृकाचक्रसम्बोधः ॥ ७॥
मातृका चक्र सम्बोधः
शरीरं हविः ॥ ८॥
शरीरम् हविः
ज्ञानमन्नम् ॥ ९॥
ज्ञानम् अन्नम्
विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १०॥
विद्या संहरे तत् उत्थ स्वप्न दर्शनम्
३ आणवोपाय
आत्मा चित्तम् ॥ १॥
आत्मा चित्तम्
ज्ञानं बन्धः ॥ २॥
ज्ञानम् बन्धः
कलादिनां तत्त्वानामविवेको माया ॥ ३॥
कला आदिनाम् तत्त्वानाम् अविवेकः माया
शरीरं संहारः कलानाम् ॥ ४॥
शरीरम् संहारः कलानाम्
नाडीसंहार-भूतजय-भूतकैवल्य-भूतपृथक्त्वानि ॥ ५॥
नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि
मोहावरणात्सिद्धिः ॥ ६॥
मोह आवरणात् सिद्धिः
मोहजयादनन्ताभोगात्शजविद्याजयः ॥ ७॥
मोह जयात् अनन्त आभोगात् सहजविद्या जयः
जाग्रद्द्वितीयकरः ॥ ८॥
जाग्रत् द्वितीय करः
नर्तक आत्मा ॥ ९॥
नर्तकः आत्मा
रङ्गोऽन्तरात्मा ॥ १०॥
रङ्गः अन्तरात्मा
प्रेक्षकाणीन्द्रियाणि ॥ ११॥
प्रेक्षकाणि इन्द्रियाणि
धीवशात्सत्त्वसिद्धिः ॥ १२॥
धी वशात् सत्त्व सिद्धिः
सिद्धः स्वतन्त्रभावः ॥ १३॥
सिद्धः स्वतन्त्र भावः
यथातत्र तथान्यत्र ॥ १४॥
यथा तत्र तथा अन्यत्र
बीजावधानम् ॥ १५॥
बीज अवधानम्
आसनस्थो सुखं ह्रदे निमज्जति ॥ १६॥
आसनस्थः सुखम् ह्रदे निमज्जति
स्वमात्रनिर्माणमापादयति ॥ १७॥
स्व मात्रा निर्माणम् आपादयति
विद्याविनाशे जन्मविनाशः ॥ १८॥
विद्या विनशे जन्म विनाशः
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ १९॥
कवर्गादिषु माहेश्वरी आद्याः पशु मातरः
त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २०॥
त्रिषु चतुर्थम् तैलवत् आसेच्यम्
मग्नः स्वचित्तेन प्रविशेत् ॥ २१॥
मग्नः स्वचित्तेन प्रविशेत्
प्राणसमाचारे समदर्शनम् ॥ २२॥
प्राण समाचरे सम दर्शनम्
मध्येऽवरः प्रसवः ॥ २३॥
मध्ये अवरः प्रसवः
मात्रावप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम् ॥ २४॥
मात्रा स्वप्रत्यय सन्धाने नष्टस्य पुनः उत्थानम्
शिवतुल्यो जायते ॥ २५॥
शिव तुल्यः जायते
हरीरवृत्तिर्व्रतम् ॥ २६॥
शरीर वृत्तिः व्रतम्
कथा जपः ॥ २७॥
कथा जपः
दानमात्मज्ञानम् ॥ २८॥
दानम् आत्मज्ञानम्
योऽविपस्थो ज्ञाहेतुश्च ॥ २९॥
यो अविपस्थः ज्ञा हेतुः च
स्वशक्तिप्रचयो विश्वम् ॥ ३०॥
स्व शक्ति प्रचयः विश्वम्
स्थितिलयौ ॥ ३१॥
स्थिति लयौ
तत्प्रवृत्तावप्यनिरासः संवेतृभावात् ॥ ३२॥
तत् प्रवृत्तौ अपि अनिरासः संवेतृ भावात्
सुखासुखयोर्बहिर्मननम् ॥ ३३॥
सुख असुखयोः बहिः मननम्
तद्विमुक्तस्तु केवली ॥ ३४॥
तत् विमुक्तः तु केवली
मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५॥
मोह प्रतिसंहतः तु कर्मात्मा
भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६॥
भेद तिरस्कारे सर्ग अन्तर कर्मत्वम्
करणशक्तिः स्वतोऽनुभवात् ॥ ३७॥
करणशक्तिः स्वतः अनुभवात्
त्रिपदाद्यनुप्राणनम् ॥ ३८॥
त्रिपद आदि अनुप्राणनम्
चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९॥
चित्तस्थिति वत् शरीर करण बाह्येषु
अभिलाषद्बहिर्गतिः संवाह्यस्य ॥ ४०॥
अभिलाषात् बहिः गतिः संवाह्यस्य
तदारूढप्रमितेस्तत्क्षयाज्जीवसङ्क्षयः ॥ ४१॥
तत् आरूढ प्रमितेः तत् क्षयात् जीव सङ्क्षयः
भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ ४२॥
भूत कञ्चुकी तदा विमुक्तः भूयः पति समः परः
नैसर्गिकः प्राणसम्बन्धः ॥ ४३॥
नैसर्गिकः प्राण सम्बन्धः
नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्णेषु ॥ ४४॥
नासिका अन्तर्मध्य संयमात् किमत्र सव्य अपसव्य सौषुम्णेषु
भूयः स्यात्प्रतिमीलनम् ॥ ४५॥
भूयः स्यात् प्रतिमीलनम्
॥ इति ॥
0 Comments