शिवप्रातःस्मरणस्तोत्रम् / shivpratah smran srotam

शिवप्रातःस्मरणस्तोत्रम् / shivpratah smran srotam


pratah smrami bhavbhitiharam suresham

gangadharam vrishbhvahanamambikeshan

khatvangshulvardabhayhastimishan

sankarrogharmaushdhamdvitiyam

pratarnmami girishan girijarddeham

sargsthitipralaykaranamadidevam

vishveshvaram vijitvishvamanobhiram

sansarrogarmaushdhamadvitiyam

pratrbhjami shivmekamanantmadyam

vedantvedyamandham p0urusham mahantam

namadibhedrahitam shadbhashunyam

sansarrogharmaushdhamdvitiyam




प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं वृषभवाहनमम्बिकेशम् ।

खट्वाङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ॥१॥

प्रातर्नमामि गिरिशं गिरिजार्धदेहं

सर्गस्थितिप्रलयकारणमादिदेवम् ।

विश्वेश्वरं विजितविश्वमनोभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥२॥

प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षड्भावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥३॥

Post a Comment

0 Comments