शिवप्रातःस्मरणस्तोत्रम् / shivpratah smran srotam
pratah smrami bhavbhitiharam suresham
gangadharam vrishbhvahanamambikeshan
khatvangshulvardabhayhastimishan
sankarrogharmaushdhamdvitiyam
pratarnmami girishan girijarddeham
sargsthitipralaykaranamadidevam
vishveshvaram vijitvishvamanobhiram
sansarrogarmaushdhamadvitiyam
pratrbhjami shivmekamanantmadyam
vedantvedyamandham p0urusham mahantam
namadibhedrahitam shadbhashunyam
sansarrogharmaushdhamdvitiyam
प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ॥३॥
0 Comments