शोणाद्रिनाथाष्टकम्

शिवाय रुद्राय शिवार्चिताय महानुभावाय महेश्वराय ।
सोमाय सूक्ष्माय सुरेश्वराय शोणाद्रिनाथाय नमःशिवाय ॥ १॥

दिक्पालनाथाय विभावनाय चन्द्रार्धचूडाय सनातनाय ।
संसारदुःखार्णवतारणाय शोणाद्रिनाथाय नमःशिवाय ॥ २॥

जगन्निवासाय जगद्धिताय सेनानिनाथाय जयप्रदाय ।
पूर्णाय पुण्याय पुरातनाय शोणाद्रिनाथाय नमःशिवाय ॥ ३॥

वागीशवन्द्याय वरप्रदाय उमार्धदेहाय गणेश्वराय ।
चन्द्रार्कवैश्वानरलोचनाय शोणाद्रिनाथाय नमःशिवाय ॥ ४॥

रथाधिरूढाय रसाधराय वेदाश्वयुक्ताय विधिस्तुताय ।
चन्द्रार्कचक्राय शशिप्रभाय शोणाद्रिनाथाय नमःशिवाय ॥ ५॥

विरिञ्चिसारथ्यविराजिताय गिरीन्द्रचापाय गिरीश्वराय ।
फालाग्निनेत्राय फणीश्वराय शोणाद्रिनाथाय नमःशिवाय ॥ ६॥

गोविन्दबाणाय गुणत्रयाय विश्वस्य नाथाय वृषध्वजाय ।
पुरस्य विध्वंसनदीक्षिताय शोणाद्रिनाथाय नमःशिवाय ॥ ७॥

जरादिवर्ज्याय जटाधराय अचिन्त्यरूपाय हरिप्रियाय ।
भक्तस्य पापौघविनाशनाय शोणाद्रिनाथाय नमःशिवाय ॥ ८॥

स्तुतिं शोणाचलेशस्य पठतां सर्वसिद्धिदम् ।
सर्वसम्पत्प्रदं पुंसां सेवन्तां सर्वतो जनाः ॥ ९॥

॥ शुभमस्तु॥

Post a Comment

0 Comments