श्रीनटेशनवरत्नमालिका

प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् ।

अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥ १॥

आजानुबाहुमरविन्ददलायताक्ष-

मानीलदेहमसुरद्विषमब्जवक्त्रम् ।

अम्बोधिजाधिपवाङ्मनसावगम्यं

गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥ २॥

यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं

प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः ।

यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः

स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥ ३॥

नृत्यं त्वदीयमवलोक्य नटेश पूर्व-

मानन्दतुन्दिलहृदो मुनयो बभूवुः ।

तद्दर्शयाद्य मम मोदमुपैमि चाहं

निष्पक्षपात भवतस्सम एव सर्वः ॥ ४॥

नन्दादयोऽपि नटराज पुरालभन्त

भक्त्या पदाम्बुजयुगे तव बन्धमोकम् ।

देयाद्य सा न किमु मे करुणाम्बुराशे

को वा मया व्यरचि तं वद तेऽपराधः ॥ ५॥

कस्मान्नटेश कुरुषे न कृपां मयि त्वं

किं वा त्वया न विदितो मम दीनभावः ।

जानाति नो यदि भवान्मम दीनतां तत्

श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥ ६॥

संसृत्युदन्वति नटेश सदाऽप्यगाधे

मग्नं न मां चिरमुदासितुमर्हसि त्वम् ।

यद्यप्यहं तव चकार बहून् हि मन्तून्

शम्भो तवाऽपि न हि तान् गणयान्तरङ्गे ॥ ७॥

दुःखाम्बुदौ पतितमीश समुद्धरैनं

नोचेच्छरण्य न हि मे क्षतिरस्ति कापि ।

भूयान्निमज्जनमकीर्तिपयोनिधौ ते

सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥ ८। ।

पादाम्बुजातयुगलं तव यो भजेत

हन्ताधिरोहति हि तस्य ललाटमग्निः ।

वक्षस्थलं विषधरो विषमुत्तमाङ्गं

कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥ ९॥

त्वामामनन्ति नटनाथ पदाब्जभाजां

सर्वार्थदायिनमहो निखिलाश्च वेदाः ।

त्वं चोरयस्यहह शोकमशेषमेषां

अन्यादृशी विलसतीश वदान्यता ते ॥ १०॥

सर्वेश्वरोऽपि नटराज दिगम्बरस्त्वं

वाहो वृषस्तव गिरौ शयनं पिशाचाः ।

मित्राणि भूषणमहो भुजगश्च भस्म

भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥ ११॥

तातो भवान्मम तनूभव एष तेऽहं

सर्वेश्वरोऽस्यहमपीश नितान्तदीनः ।

एतादृशं न किल मां परिरक्षसि त्वं

प्रेमात्मजेष्वसदृशं भवतो विभासि ॥ १२॥

श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं

श्रीरामशर्म-कलितां नवरत्नमालां ।

सन्तो विलोक्य परिहृत्य समस्त-दोषान्

गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥ १३॥

॥ श्रीनटेश नवरत्नमालिका समाप्ता ॥

Post a Comment

0 Comments