शिवानन्द लहरी :-
कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः-
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १॥
गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजोदलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।दिशन्ती संसारभ्रमणपरितापोपशमनंवसन्ती मच्चेतोहृदभुवि शिवानन्दलहरी ॥ २॥
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनंजटाभारोदारं चलदुरगहारं मृगधरम् ।महादेवं देवं मयि सदयभावं पशुपतिंचिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३॥सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदान मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।हरिब्रह्मादीनामापि निकटभाजामसुलभंचिरं याचे शम्भो तव पदाम्भोजभजनम् ॥ ४॥
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौपुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपतेपशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५॥घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलःपटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसापदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ ६॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौकरौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवेपरग्रन्थान् कैर्वा परमशिव जाने परमतः ॥ ७॥यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।तथा देवभ्रान्त्या भजति भवदन्यं जडजनोमहादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८॥गभीरे कासारे विशति विजने घोरविपिनेविशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।समर्प्यैकं चेतः सरसिजमुमानाथ भवतेसुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥
नरत्वं देवत्वं नगवनमृगत्वं मशकतापशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १०॥
वटुर्वा गेही वा यतिरपि जटी वा तदितरोनरो वा यः कश्चिद्भवतु भव किं तेन भवति ।यदीयं हृत्पद्मं यदि भवदधीनं पशुपतेतदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ ११॥
गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरेजले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।सदा यस्यैवान्तःकरणमपि शम्भो तव पदेस्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२॥
असारे संसारे निजभजनदूरे जडधियाभ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३॥
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपतेप्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाःप्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४॥
उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखांदुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशुपतेकथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५॥
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।विचारः को वा मां विशद कृपया पाति शिव तेकटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६॥
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभोप्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषांनिलिम्पानां श्रोणिर्निजकनकमाणिक्यमकुटैः ॥ १७॥
त्वमेको लोकानां परमफलदो दिव्यपदवींवहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।कियद्वा दाक्षिण्यं तव शिव मदाशा च कियतीकदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८॥
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटकेदुरन्ते संसारे दुरितनिलये दुःखजनके ।मदायासं किं न व्यपनयसि कस्योपकृतयेवदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौनटत्याशाशाखास्वटति झटिति स्वैरमभितः ।कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलंदृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २०॥
धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनांविचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदांजय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो ॥ २१॥
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहेप्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्करपते ।इमं चेतश्चोरं कथमिह सहे शङ्कर विभोतवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२॥
करोमि त्वत्पूजां सपदि सुखदो मे भव विभोविधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता-मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ २३॥
कदा वा कैलासे कनकमणिसौधे सहगणै-र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।विभो साम्ब स्वामिन् परमशिव पाहीति निगदन्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ २४॥
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनांगणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषंकदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५॥
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलंगृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६॥
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौगृहस्थे स्वर्भूजाऽमरसुरभिचिन्तामणिगणे ।शिरस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभेकमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७॥
सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तनेसामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे ।सालोक्यं च चराचरात्मकतनुध्याने भवानीपतेसायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ २८॥
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहंत्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितांशम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९॥
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुतागन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणेशुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥ ३०॥
नालं वा परमोपकारकमिदं त्वेकं पशूनां पतेपश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् ।सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरंनिक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१॥
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वयादृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतःकिं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ ३२॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिःपूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यतेका वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ॥ ३३॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयंपश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४॥
योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनोदृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मयाशम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनःकुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६॥
आम्नायाम्बुधिमादरेण सुमनस्सङ्घाः समुद्यन्मनोमन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतांनित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिःप्रसन्नः शिवःसोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः ।चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिःप्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८॥
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतंकामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदामान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९॥
धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वतेदुर्भिक्षान् मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ॥ ४०॥
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जयस्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितोमामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ ४१॥
गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदादुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२॥
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरुस्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-स्तान् हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥ ४३॥
करलग्नमृगः करीन्द्रभङ्गोघनशार्दूलविखण्डनोऽस्तजन्तुः ।गिरिशो विशदाकृतिश्च चेतः-कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥ ४४॥
छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वतेसौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलंनित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५॥
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते ।नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरुस्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६॥
शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाःस्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासनाज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७॥
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयंस्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।शम्भुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरंकिं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥ ४८॥
आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यतास्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषानित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९॥
सन्ध्यारम्भविजृम्भितं श्रुतिशिरस्थानान्तराधिष्ठितंसप्रेमभ्रमराभिराममसकृत् सद्वासनाशोभितम् ।भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतंसेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितं ॥ ५०॥
भृङ्गीच्छानटनोत्कटः करमदिग्राही स्फुरन्माधवा-ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभु: ॥ ५१।कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठंविद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ।नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलंशम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ ५२॥
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-ऽनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदावेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३॥
सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूतानक-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवायस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४॥
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय तेविद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविनेसम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५५॥
नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसेसत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये ।मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणेसायं ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५६॥
नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशयाव्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षनीयोऽस्म्यहम् ॥ ५७॥
एको वारिजबान्धवः क्षितिनभो व्याप्तं तमोमण्डलंभित्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम-स्तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव ॥ ५८॥
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकःकोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभोगौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९॥
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितोभीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् ।दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथाचेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ ६०॥
अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिकासाध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयंचेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१॥
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतच्छादनंवाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ ६२॥
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायतेगण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायतेभक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३॥
वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनंभूभृत्पर्यटनं नमस्सुरशिरःकोटीरसङ्घर्षणम् ।कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपतेमच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ ६४॥
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराःकोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपतेयच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५॥
क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाःयत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितंतस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६॥
बहुविधपरितोषबाष्पपूर-स्फुटपुलकाङ्कितचारुभोगभूमिम् ।चिरपदफलकाङ्क्षिसेव्यमानांपरमसदाशिवभावनां प्रपद्ये ॥ ६७॥
अमितमुदमृतं मुहुर्दुहन्तींविमलभवत्पदगोष्ठमावसन्तीम् ।सदय पशुपते सुपुण्यपाकांमम परिपालय भक्तिधेनुमेकाम् ॥ ६८॥
जडता पशुता कलङ्किताकुटिलचरत्वं च नास्ति मयि देव ।अस्ति यदि राजमौलेभवदाभरणस्य नास्मि किं पात्रम् ॥ ६९॥
अरहसि रहसि स्वतन्त्रबुद्ध्यावरिवसितुं सुलभः प्रसन्नमूर्तिः ।अगणितफलदायकः प्रभुर्मेजगदधिको हृदि राजशेखरोऽस्ति ॥ ७०॥
आरूढभक्तिगुणकुञ्चितभावचाप-युक्तैः शिवस्मरणबाणगणैरमोघैः ।निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रःसानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१॥
ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशंभित्वा महाबलिभिरीश्वरनाममन्त्रैः ।दिव्याश्रितं भुजगभूषणमुद्वहन्तिये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२॥
भूदारतामुदवहद्यदपेक्षया श्री-भूदार एव किमतः सुमते लभस्व ।केदारमाकलितमुक्तिमहौषधीनांपादारविन्दभजनं परमेश्वरस्य । ७३॥
आशापाशक्लेशदुर्वासनादि-भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।आशाशाटीकस्य पादारविन्दंचेतःपेटीं वासितां मे तनोतु ॥ ७४॥
कल्याणिनां सरसचित्रगतिं सवेगंसर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।चेतस्तुरङ्गमधिरुह्य चर स्मरारेनेतः समस्तजगतां वृषभाधिरूढ ॥ ७५॥
भक्तिर्महेशपदपुष्करमावसन्तीकादम्बिनीव कुरुते परितोषवर्षम् ।सम्पूरितो भवति यस्य मनस्त्तटाक-स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥ ७६॥
बुद्धिःस्थिरा भवितुमीश्वरपादपद्म-सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।सद्भावनास्मरणदर्शनकीर्तनादि संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७॥
सदुपचारविधिष्वनुबोधितां सविनयां सहृदयं सदुपाश्रिताम् ।मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥ ७८॥
नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमःशम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९॥
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।नोचेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषुप्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ ८०॥
कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैःकञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ।कञ्चित् कञ्चिदवेक्षनैश्च नुतिभिः कञ्चिद्दशामीदृशींयः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ ८१॥
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापतेघोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिःपूज्यात्पूज्यतरः स एव हि न चेत् को वा तदान्योऽधिकः ॥ ८२॥
जननमृतियुतानां सेवया देवतानांन भवति सुखलेशः संशयो नास्ति तत्र ।अजनिममृतरूपं साम्बमीशं भजन्तेय इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३॥
शिव तव परिचर्यासन्निधानाय गौर्याभव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।सकलभुवनबन्धो सच्चिदानन्दसिन्धोसदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४॥
जलधिमथनदक्षो नैव पातालभेदीन च वनमृगयायां नैव लुब्धः प्रवीणः ।अशनकुसुमभूषावस्त्रमुख्यां सपर्यांकथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महेपक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभोन ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६॥
अशलं गरलं फणी कलापोवसनं चर्म च वाहनं महोक्षः ।मम दास्यसि किं किमस्ति शम्भोतव पादाम्बुजभक्तिमेव देहि ॥ ८७॥
यदा कृताम्भोनिधिसेतुबन्धनःकरस्थलाधःकृतपर्वताधिपः ।भवानि ते लङ्घितपद्मसम्भवःतदा शिवार्चास्तवभावनक्षमः ॥ ८८॥
नतिभिर्नुतिभिस्त्वमीशपूजा-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।धनुषा मुसलेन चाश्मभिर्वावद ते प्रीतिकरं तथा करोमि ॥ ८९॥
वचसा चरितं वदामि शम्भो-रहमुद्योगविधासु तेऽप्रसक्तः ।मनसा कृतिमीश्वरस्य सेवेशिरसा चैव सदाशिवं नमामि ॥ ९०॥
आद्याऽविद्या हृद्गता निर्गतासी-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।सेवे नित्यं श्रीकरं त्वत्पदाब्जंभावे मुक्तेर्भाजनं राजमौले ॥ ९१॥
दूरीकृतानि दुरितानि दुरक्षराणिदौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।सारं त्वदीयचरितं नितरां पिबन्तंगौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२॥
सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि ।स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥ ९३॥
सा रसना ते नयने तावेव करौ स एव कृतकृत्यः ।या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥ ९४॥
अतिमृदुलौ मम चरणा-वतिकठिनं ते मनो भवानीश ।इति विचिकित्सां सन्त्यज शिव कथमासीद्गिरौ तथा प्रवेशः ॥ ९५॥
धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया ।पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६॥
प्रचरत्यभितः प्रगल्भवृत्त्यामदवानेष मनः करी गरीयान् ।परिगृह्य नयेन भक्तिरज्ज्वापरम स्थाणुपदं दृढं नयामुम् ॥ ९७॥
सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णांसद्भिःसंस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखांकल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ ९८॥
इदं ते युक्तं वा परमशिव कारुण्यजलधेगतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौकथं शम्भो स्वामिन् कथय मम वेद्योऽसि पुरतः ॥ ९९॥
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादय्ःस्तुत्यानं गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ १००॥
॥ इति श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता ॥
0 Comments